Declension table of ?viśvāsakṛtā

Deva

FeminineSingularDualPlural
Nominativeviśvāsakṛtā viśvāsakṛte viśvāsakṛtāḥ
Vocativeviśvāsakṛte viśvāsakṛte viśvāsakṛtāḥ
Accusativeviśvāsakṛtām viśvāsakṛte viśvāsakṛtāḥ
Instrumentalviśvāsakṛtayā viśvāsakṛtābhyām viśvāsakṛtābhiḥ
Dativeviśvāsakṛtāyai viśvāsakṛtābhyām viśvāsakṛtābhyaḥ
Ablativeviśvāsakṛtāyāḥ viśvāsakṛtābhyām viśvāsakṛtābhyaḥ
Genitiveviśvāsakṛtāyāḥ viśvāsakṛtayoḥ viśvāsakṛtānām
Locativeviśvāsakṛtāyām viśvāsakṛtayoḥ viśvāsakṛtāsu

Adverb -viśvāsakṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria