Declension table of ?viśvāsakṛt

Deva

NeuterSingularDualPlural
Nominativeviśvāsakṛt viśvāsakṛtī viśvāsakṛnti
Vocativeviśvāsakṛt viśvāsakṛtī viśvāsakṛnti
Accusativeviśvāsakṛt viśvāsakṛtī viśvāsakṛnti
Instrumentalviśvāsakṛtā viśvāsakṛdbhyām viśvāsakṛdbhiḥ
Dativeviśvāsakṛte viśvāsakṛdbhyām viśvāsakṛdbhyaḥ
Ablativeviśvāsakṛtaḥ viśvāsakṛdbhyām viśvāsakṛdbhyaḥ
Genitiveviśvāsakṛtaḥ viśvāsakṛtoḥ viśvāsakṛtām
Locativeviśvāsakṛti viśvāsakṛtoḥ viśvāsakṛtsu

Compound viśvāsakṛt -

Adverb -viśvāsakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria