Declension table of ?viśvāsajanman

Deva

MasculineSingularDualPlural
Nominativeviśvāsajanmā viśvāsajanmānau viśvāsajanmānaḥ
Vocativeviśvāsajanman viśvāsajanmānau viśvāsajanmānaḥ
Accusativeviśvāsajanmānam viśvāsajanmānau viśvāsajanmanaḥ
Instrumentalviśvāsajanmanā viśvāsajanmabhyām viśvāsajanmabhiḥ
Dativeviśvāsajanmane viśvāsajanmabhyām viśvāsajanmabhyaḥ
Ablativeviśvāsajanmanaḥ viśvāsajanmabhyām viśvāsajanmabhyaḥ
Genitiveviśvāsajanmanaḥ viśvāsajanmanoḥ viśvāsajanmanām
Locativeviśvāsajanmani viśvāsajanmanoḥ viśvāsajanmasu

Compound viśvāsajanma -

Adverb -viśvāsajanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria