Declension table of ?viśvāsaikabhū

Deva

FeminineSingularDualPlural
Nominativeviśvāsaikabhūḥ viśvāsaikabhuvau viśvāsaikabhuvaḥ
Vocativeviśvāsaikabhūḥ viśvāsaikabhu viśvāsaikabhuvau viśvāsaikabhuvaḥ
Accusativeviśvāsaikabhuvam viśvāsaikabhuvau viśvāsaikabhuvaḥ
Instrumentalviśvāsaikabhuvā viśvāsaikabhūbhyām viśvāsaikabhūbhiḥ
Dativeviśvāsaikabhuvai viśvāsaikabhuve viśvāsaikabhūbhyām viśvāsaikabhūbhyaḥ
Ablativeviśvāsaikabhuvāḥ viśvāsaikabhuvaḥ viśvāsaikabhūbhyām viśvāsaikabhūbhyaḥ
Genitiveviśvāsaikabhuvāḥ viśvāsaikabhuvaḥ viśvāsaikabhuvoḥ viśvāsaikabhūnām viśvāsaikabhuvām
Locativeviśvāsaikabhuvi viśvāsaikabhuvām viśvāsaikabhuvoḥ viśvāsaikabhūṣu

Compound viśvāsaikabhū -

Adverb -viśvāsaikabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria