Declension table of ?viśvāsahā

Deva

FeminineSingularDualPlural
Nominativeviśvāsahā viśvāsahe viśvāsahāḥ
Vocativeviśvāsahe viśvāsahe viśvāsahāḥ
Accusativeviśvāsahām viśvāsahe viśvāsahāḥ
Instrumentalviśvāsahayā viśvāsahābhyām viśvāsahābhiḥ
Dativeviśvāsahāyai viśvāsahābhyām viśvāsahābhyaḥ
Ablativeviśvāsahāyāḥ viśvāsahābhyām viśvāsahābhyaḥ
Genitiveviśvāsahāyāḥ viśvāsahayoḥ viśvāsahānām
Locativeviśvāsahāyām viśvāsahayoḥ viśvāsahāsu

Adverb -viśvāsaham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria