Declension table of ?viśvāsah

Deva

MasculineSingularDualPlural
Nominativeviśvāsaṭ viśvāsahau viśvāsahaḥ
Vocativeviśvāsaṭ viśvāsahau viśvāsahaḥ
Accusativeviśvāsaham viśvāsahau viśvāsahaḥ
Instrumentalviśvāsahā viśvāsaḍbhyām viśvāsaḍbhiḥ
Dativeviśvāsahe viśvāsaḍbhyām viśvāsaḍbhyaḥ
Ablativeviśvāsahaḥ viśvāsaḍbhyām viśvāsaḍbhyaḥ
Genitiveviśvāsahaḥ viśvāsahoḥ viśvāsahām
Locativeviśvāsahi viśvāsahoḥ viśvāsaṭsu

Compound viśvāsaṭ -

Adverb -viśvāsaṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria