Declension table of viśvāsaghātikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvāsaghātikā | viśvāsaghātike | viśvāsaghātikāḥ |
Vocative | viśvāsaghātike | viśvāsaghātike | viśvāsaghātikāḥ |
Accusative | viśvāsaghātikām | viśvāsaghātike | viśvāsaghātikāḥ |
Instrumental | viśvāsaghātikayā | viśvāsaghātikābhyām | viśvāsaghātikābhiḥ |
Dative | viśvāsaghātikāyai | viśvāsaghātikābhyām | viśvāsaghātikābhyaḥ |
Ablative | viśvāsaghātikāyāḥ | viśvāsaghātikābhyām | viśvāsaghātikābhyaḥ |
Genitive | viśvāsaghātikāyāḥ | viśvāsaghātikayoḥ | viśvāsaghātikānām |
Locative | viśvāsaghātikāyām | viśvāsaghātikayoḥ | viśvāsaghātikāsu |