Declension table of ?viśvāsabhaṅga

Deva

MasculineSingularDualPlural
Nominativeviśvāsabhaṅgaḥ viśvāsabhaṅgau viśvāsabhaṅgāḥ
Vocativeviśvāsabhaṅga viśvāsabhaṅgau viśvāsabhaṅgāḥ
Accusativeviśvāsabhaṅgam viśvāsabhaṅgau viśvāsabhaṅgān
Instrumentalviśvāsabhaṅgena viśvāsabhaṅgābhyām viśvāsabhaṅgaiḥ viśvāsabhaṅgebhiḥ
Dativeviśvāsabhaṅgāya viśvāsabhaṅgābhyām viśvāsabhaṅgebhyaḥ
Ablativeviśvāsabhaṅgāt viśvāsabhaṅgābhyām viśvāsabhaṅgebhyaḥ
Genitiveviśvāsabhaṅgasya viśvāsabhaṅgayoḥ viśvāsabhaṅgānām
Locativeviśvāsabhaṅge viśvāsabhaṅgayoḥ viśvāsabhaṅgeṣu

Compound viśvāsabhaṅga -

Adverb -viśvāsabhaṅgam -viśvāsabhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria