Declension table of ?viśvāpuṣā

Deva

FeminineSingularDualPlural
Nominativeviśvāpuṣā viśvāpuṣe viśvāpuṣāḥ
Vocativeviśvāpuṣe viśvāpuṣe viśvāpuṣāḥ
Accusativeviśvāpuṣām viśvāpuṣe viśvāpuṣāḥ
Instrumentalviśvāpuṣayā viśvāpuṣābhyām viśvāpuṣābhiḥ
Dativeviśvāpuṣāyai viśvāpuṣābhyām viśvāpuṣābhyaḥ
Ablativeviśvāpuṣāyāḥ viśvāpuṣābhyām viśvāpuṣābhyaḥ
Genitiveviśvāpuṣāyāḥ viśvāpuṣayoḥ viśvāpuṣāṇām
Locativeviśvāpuṣāyām viśvāpuṣayoḥ viśvāpuṣāsu

Adverb -viśvāpuṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria