Declension table of ?viśvānna

Deva

NeuterSingularDualPlural
Nominativeviśvānnam viśvānne viśvānnāni
Vocativeviśvānna viśvānne viśvānnāni
Accusativeviśvānnam viśvānne viśvānnāni
Instrumentalviśvānnena viśvānnābhyām viśvānnaiḥ
Dativeviśvānnāya viśvānnābhyām viśvānnebhyaḥ
Ablativeviśvānnāt viśvānnābhyām viśvānnebhyaḥ
Genitiveviśvānnasya viśvānnayoḥ viśvānnānām
Locativeviśvānne viśvānnayoḥ viśvānneṣu

Compound viśvānna -

Adverb -viśvānnam -viśvānnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria