सुबन्तावली ?विश्वानन्दनाथ

Roma

पुमान्एकद्विबहु
प्रथमाविश्वानन्दनाथः विश्वानन्दनाथौ विश्वानन्दनाथाः
सम्बोधनम्विश्वानन्दनाथ विश्वानन्दनाथौ विश्वानन्दनाथाः
द्वितीयाविश्वानन्दनाथम् विश्वानन्दनाथौ विश्वानन्दनाथान्
तृतीयाविश्वानन्दनाथेन विश्वानन्दनाथाभ्याम् विश्वानन्दनाथैः विश्वानन्दनाथेभिः
चतुर्थीविश्वानन्दनाथाय विश्वानन्दनाथाभ्याम् विश्वानन्दनाथेभ्यः
पञ्चमीविश्वानन्दनाथात् विश्वानन्दनाथाभ्याम् विश्वानन्दनाथेभ्यः
षष्ठीविश्वानन्दनाथस्य विश्वानन्दनाथयोः विश्वानन्दनाथानाम्
सप्तमीविश्वानन्दनाथे विश्वानन्दनाथयोः विश्वानन्दनाथेषु

समास विश्वानन्दनाथ

अव्यय ॰विश्वानन्दनाथम् ॰विश्वानन्दनाथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria