Declension table of ?viśvāmitrasṛṣṭi

Deva

FeminineSingularDualPlural
Nominativeviśvāmitrasṛṣṭiḥ viśvāmitrasṛṣṭī viśvāmitrasṛṣṭayaḥ
Vocativeviśvāmitrasṛṣṭe viśvāmitrasṛṣṭī viśvāmitrasṛṣṭayaḥ
Accusativeviśvāmitrasṛṣṭim viśvāmitrasṛṣṭī viśvāmitrasṛṣṭīḥ
Instrumentalviśvāmitrasṛṣṭyā viśvāmitrasṛṣṭibhyām viśvāmitrasṛṣṭibhiḥ
Dativeviśvāmitrasṛṣṭyai viśvāmitrasṛṣṭaye viśvāmitrasṛṣṭibhyām viśvāmitrasṛṣṭibhyaḥ
Ablativeviśvāmitrasṛṣṭyāḥ viśvāmitrasṛṣṭeḥ viśvāmitrasṛṣṭibhyām viśvāmitrasṛṣṭibhyaḥ
Genitiveviśvāmitrasṛṣṭyāḥ viśvāmitrasṛṣṭeḥ viśvāmitrasṛṣṭyoḥ viśvāmitrasṛṣṭīnām
Locativeviśvāmitrasṛṣṭyām viśvāmitrasṛṣṭau viśvāmitrasṛṣṭyoḥ viśvāmitrasṛṣṭiṣu

Compound viśvāmitrasṛṣṭi -

Adverb -viśvāmitrasṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria