सुबन्तावली ?विश्वामित्रराशि

Roma

पुमान्एकद्विबहु
प्रथमाविश्वामित्रराशिः विश्वामित्रराशी विश्वामित्रराशयः
सम्बोधनम्विश्वामित्रराशे विश्वामित्रराशी विश्वामित्रराशयः
द्वितीयाविश्वामित्रराशिम् विश्वामित्रराशी विश्वामित्रराशीन्
तृतीयाविश्वामित्रराशिना विश्वामित्रराशिभ्याम् विश्वामित्रराशिभिः
चतुर्थीविश्वामित्रराशये विश्वामित्रराशिभ्याम् विश्वामित्रराशिभ्यः
पञ्चमीविश्वामित्रराशेः विश्वामित्रराशिभ्याम् विश्वामित्रराशिभ्यः
षष्ठीविश्वामित्रराशेः विश्वामित्रराश्योः विश्वामित्रराशीनाम्
सप्तमीविश्वामित्रराशौ विश्वामित्रराश्योः विश्वामित्रराशिषु

समास विश्वामित्रराशि

अव्यय ॰विश्वामित्रराशि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria