Declension table of ?viśvāmitrakalpa

Deva

MasculineSingularDualPlural
Nominativeviśvāmitrakalpaḥ viśvāmitrakalpau viśvāmitrakalpāḥ
Vocativeviśvāmitrakalpa viśvāmitrakalpau viśvāmitrakalpāḥ
Accusativeviśvāmitrakalpam viśvāmitrakalpau viśvāmitrakalpān
Instrumentalviśvāmitrakalpena viśvāmitrakalpābhyām viśvāmitrakalpaiḥ viśvāmitrakalpebhiḥ
Dativeviśvāmitrakalpāya viśvāmitrakalpābhyām viśvāmitrakalpebhyaḥ
Ablativeviśvāmitrakalpāt viśvāmitrakalpābhyām viśvāmitrakalpebhyaḥ
Genitiveviśvāmitrakalpasya viśvāmitrakalpayoḥ viśvāmitrakalpānām
Locativeviśvāmitrakalpe viśvāmitrakalpayoḥ viśvāmitrakalpeṣu

Compound viśvāmitrakalpa -

Adverb -viśvāmitrakalpam -viśvāmitrakalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria