Declension table of ?viśvāmitrajamadagni

Deva

MasculineSingularDualPlural
Nominativeviśvāmitrajamadagniḥ viśvāmitrajamadagnī viśvāmitrajamadagnayaḥ
Vocativeviśvāmitrajamadagne viśvāmitrajamadagnī viśvāmitrajamadagnayaḥ
Accusativeviśvāmitrajamadagnim viśvāmitrajamadagnī viśvāmitrajamadagnīn
Instrumentalviśvāmitrajamadagninā viśvāmitrajamadagnibhyām viśvāmitrajamadagnibhiḥ
Dativeviśvāmitrajamadagnaye viśvāmitrajamadagnibhyām viśvāmitrajamadagnibhyaḥ
Ablativeviśvāmitrajamadagneḥ viśvāmitrajamadagnibhyām viśvāmitrajamadagnibhyaḥ
Genitiveviśvāmitrajamadagneḥ viśvāmitrajamadagnyoḥ viśvāmitrajamadagnīnām
Locativeviśvāmitrajamadagnau viśvāmitrajamadagnyoḥ viśvāmitrajamadagniṣu

Compound viśvāmitrajamadagni -

Adverb -viśvāmitrajamadagni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria