Declension table of ?viśvāṅgā

Deva

FeminineSingularDualPlural
Nominativeviśvāṅgā viśvāṅge viśvāṅgāḥ
Vocativeviśvāṅge viśvāṅge viśvāṅgāḥ
Accusativeviśvāṅgām viśvāṅge viśvāṅgāḥ
Instrumentalviśvāṅgayā viśvāṅgābhyām viśvāṅgābhiḥ
Dativeviśvāṅgāyai viśvāṅgābhyām viśvāṅgābhyaḥ
Ablativeviśvāṅgāyāḥ viśvāṅgābhyām viśvāṅgābhyaḥ
Genitiveviśvāṅgāyāḥ viśvāṅgayoḥ viśvāṅgānām
Locativeviśvāṅgāyām viśvāṅgayoḥ viśvāṅgāsu

Adverb -viśvāṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria