Declension table of ?viśvāṅga

Deva

NeuterSingularDualPlural
Nominativeviśvāṅgam viśvāṅge viśvāṅgāni
Vocativeviśvāṅga viśvāṅge viśvāṅgāni
Accusativeviśvāṅgam viśvāṅge viśvāṅgāni
Instrumentalviśvāṅgena viśvāṅgābhyām viśvāṅgaiḥ
Dativeviśvāṅgāya viśvāṅgābhyām viśvāṅgebhyaḥ
Ablativeviśvāṅgāt viśvāṅgābhyām viśvāṅgebhyaḥ
Genitiveviśvāṅgasya viśvāṅgayoḥ viśvāṅgānām
Locativeviśvāṅge viśvāṅgayoḥ viśvāṅgeṣu

Compound viśvāṅga -

Adverb -viśvāṅgam -viśvāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria