Declension table of ?viśvādhipa

Deva

MasculineSingularDualPlural
Nominativeviśvādhipaḥ viśvādhipau viśvādhipāḥ
Vocativeviśvādhipa viśvādhipau viśvādhipāḥ
Accusativeviśvādhipam viśvādhipau viśvādhipān
Instrumentalviśvādhipena viśvādhipābhyām viśvādhipaiḥ viśvādhipebhiḥ
Dativeviśvādhipāya viśvādhipābhyām viśvādhipebhyaḥ
Ablativeviśvādhipāt viśvādhipābhyām viśvādhipebhyaḥ
Genitiveviśvādhipasya viśvādhipayoḥ viśvādhipānām
Locativeviśvādhipe viśvādhipayoḥ viśvādhipeṣu

Compound viśvādhipa -

Adverb -viśvādhipam -viśvādhipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria