Declension table of ?viśvādhiṣṭhāna

Deva

MasculineSingularDualPlural
Nominativeviśvādhiṣṭhānaḥ viśvādhiṣṭhānau viśvādhiṣṭhānāḥ
Vocativeviśvādhiṣṭhāna viśvādhiṣṭhānau viśvādhiṣṭhānāḥ
Accusativeviśvādhiṣṭhānam viśvādhiṣṭhānau viśvādhiṣṭhānān
Instrumentalviśvādhiṣṭhānena viśvādhiṣṭhānābhyām viśvādhiṣṭhānaiḥ viśvādhiṣṭhānebhiḥ
Dativeviśvādhiṣṭhānāya viśvādhiṣṭhānābhyām viśvādhiṣṭhānebhyaḥ
Ablativeviśvādhiṣṭhānāt viśvādhiṣṭhānābhyām viśvādhiṣṭhānebhyaḥ
Genitiveviśvādhiṣṭhānasya viśvādhiṣṭhānayoḥ viśvādhiṣṭhānānām
Locativeviśvādhiṣṭhāne viśvādhiṣṭhānayoḥ viśvādhiṣṭhāneṣu

Compound viśvādhiṣṭhāna -

Adverb -viśvādhiṣṭhānam -viśvādhiṣṭhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria