Declension table of ?viśvādarśasmṛti

Deva

FeminineSingularDualPlural
Nominativeviśvādarśasmṛtiḥ viśvādarśasmṛtī viśvādarśasmṛtayaḥ
Vocativeviśvādarśasmṛte viśvādarśasmṛtī viśvādarśasmṛtayaḥ
Accusativeviśvādarśasmṛtim viśvādarśasmṛtī viśvādarśasmṛtīḥ
Instrumentalviśvādarśasmṛtyā viśvādarśasmṛtibhyām viśvādarśasmṛtibhiḥ
Dativeviśvādarśasmṛtyai viśvādarśasmṛtaye viśvādarśasmṛtibhyām viśvādarśasmṛtibhyaḥ
Ablativeviśvādarśasmṛtyāḥ viśvādarśasmṛteḥ viśvādarśasmṛtibhyām viśvādarśasmṛtibhyaḥ
Genitiveviśvādarśasmṛtyāḥ viśvādarśasmṛteḥ viśvādarśasmṛtyoḥ viśvādarśasmṛtīnām
Locativeviśvādarśasmṛtyām viśvādarśasmṛtau viśvādarśasmṛtyoḥ viśvādarśasmṛtiṣu

Compound viśvādarśasmṛti -

Adverb -viśvādarśasmṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria