Declension table of ?viśvābhū

Deva

MasculineSingularDualPlural
Nominativeviśvābhūḥ viśvābhuvau viśvābhuvaḥ
Vocativeviśvābhūḥ viśvābhu viśvābhuvau viśvābhuvaḥ
Accusativeviśvābhuvam viśvābhuvau viśvābhuvaḥ
Instrumentalviśvābhuvā viśvābhūbhyām viśvābhūbhiḥ
Dativeviśvābhuvai viśvābhuve viśvābhūbhyām viśvābhūbhyaḥ
Ablativeviśvābhuvāḥ viśvābhuvaḥ viśvābhūbhyām viśvābhūbhyaḥ
Genitiveviśvābhuvāḥ viśvābhuvaḥ viśvābhuvoḥ viśvābhūnām viśvābhuvām
Locativeviśvābhuvi viśvābhuvām viśvābhuvoḥ viśvābhūṣu

Compound viśvābhū -

Adverb -viśvābhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria