Declension table of ?viśvābhirakṣaṇā

Deva

FeminineSingularDualPlural
Nominativeviśvābhirakṣaṇā viśvābhirakṣaṇe viśvābhirakṣaṇāḥ
Vocativeviśvābhirakṣaṇe viśvābhirakṣaṇe viśvābhirakṣaṇāḥ
Accusativeviśvābhirakṣaṇām viśvābhirakṣaṇe viśvābhirakṣaṇāḥ
Instrumentalviśvābhirakṣaṇayā viśvābhirakṣaṇābhyām viśvābhirakṣaṇābhiḥ
Dativeviśvābhirakṣaṇāyai viśvābhirakṣaṇābhyām viśvābhirakṣaṇābhyaḥ
Ablativeviśvābhirakṣaṇāyāḥ viśvābhirakṣaṇābhyām viśvābhirakṣaṇābhyaḥ
Genitiveviśvābhirakṣaṇāyāḥ viśvābhirakṣaṇayoḥ viśvābhirakṣaṇānām
Locativeviśvābhirakṣaṇāyām viśvābhirakṣaṇayoḥ viśvābhirakṣaṇāsu

Adverb -viśvābhirakṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria