Declension table of ?viśunthalavaṇa

Deva

NeuterSingularDualPlural
Nominativeviśunthalavaṇam viśunthalavaṇe viśunthalavaṇāni
Vocativeviśunthalavaṇa viśunthalavaṇe viśunthalavaṇāni
Accusativeviśunthalavaṇam viśunthalavaṇe viśunthalavaṇāni
Instrumentalviśunthalavaṇena viśunthalavaṇābhyām viśunthalavaṇaiḥ
Dativeviśunthalavaṇāya viśunthalavaṇābhyām viśunthalavaṇebhyaḥ
Ablativeviśunthalavaṇāt viśunthalavaṇābhyām viśunthalavaṇebhyaḥ
Genitiveviśunthalavaṇasya viśunthalavaṇayoḥ viśunthalavaṇānām
Locativeviśunthalavaṇe viśunthalavaṇayoḥ viśunthalavaṇeṣu

Compound viśunthalavaṇa -

Adverb -viśunthalavaṇam -viśunthalavaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria