Declension table of ?viśuddhidarpaṇa

Deva

MasculineSingularDualPlural
Nominativeviśuddhidarpaṇaḥ viśuddhidarpaṇau viśuddhidarpaṇāḥ
Vocativeviśuddhidarpaṇa viśuddhidarpaṇau viśuddhidarpaṇāḥ
Accusativeviśuddhidarpaṇam viśuddhidarpaṇau viśuddhidarpaṇān
Instrumentalviśuddhidarpaṇena viśuddhidarpaṇābhyām viśuddhidarpaṇaiḥ viśuddhidarpaṇebhiḥ
Dativeviśuddhidarpaṇāya viśuddhidarpaṇābhyām viśuddhidarpaṇebhyaḥ
Ablativeviśuddhidarpaṇāt viśuddhidarpaṇābhyām viśuddhidarpaṇebhyaḥ
Genitiveviśuddhidarpaṇasya viśuddhidarpaṇayoḥ viśuddhidarpaṇānām
Locativeviśuddhidarpaṇe viśuddhidarpaṇayoḥ viśuddhidarpaṇeṣu

Compound viśuddhidarpaṇa -

Adverb -viśuddhidarpaṇam -viśuddhidarpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria