Declension table of ?viśuddhasattvavijñāna

Deva

MasculineSingularDualPlural
Nominativeviśuddhasattvavijñānaḥ viśuddhasattvavijñānau viśuddhasattvavijñānāḥ
Vocativeviśuddhasattvavijñāna viśuddhasattvavijñānau viśuddhasattvavijñānāḥ
Accusativeviśuddhasattvavijñānam viśuddhasattvavijñānau viśuddhasattvavijñānān
Instrumentalviśuddhasattvavijñānena viśuddhasattvavijñānābhyām viśuddhasattvavijñānaiḥ viśuddhasattvavijñānebhiḥ
Dativeviśuddhasattvavijñānāya viśuddhasattvavijñānābhyām viśuddhasattvavijñānebhyaḥ
Ablativeviśuddhasattvavijñānāt viśuddhasattvavijñānābhyām viśuddhasattvavijñānebhyaḥ
Genitiveviśuddhasattvavijñānasya viśuddhasattvavijñānayoḥ viśuddhasattvavijñānānām
Locativeviśuddhasattvavijñāne viśuddhasattvavijñānayoḥ viśuddhasattvavijñāneṣu

Compound viśuddhasattvavijñāna -

Adverb -viśuddhasattvavijñānam -viśuddhasattvavijñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria