Declension table of ?viśuddhasattvā

Deva

FeminineSingularDualPlural
Nominativeviśuddhasattvā viśuddhasattve viśuddhasattvāḥ
Vocativeviśuddhasattve viśuddhasattve viśuddhasattvāḥ
Accusativeviśuddhasattvām viśuddhasattve viśuddhasattvāḥ
Instrumentalviśuddhasattvayā viśuddhasattvābhyām viśuddhasattvābhiḥ
Dativeviśuddhasattvāyai viśuddhasattvābhyām viśuddhasattvābhyaḥ
Ablativeviśuddhasattvāyāḥ viśuddhasattvābhyām viśuddhasattvābhyaḥ
Genitiveviśuddhasattvāyāḥ viśuddhasattvayoḥ viśuddhasattvānām
Locativeviśuddhasattvāyām viśuddhasattvayoḥ viśuddhasattvāsu

Adverb -viśuddhasattvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria