Declension table of ?viśuddhamugdhā

Deva

FeminineSingularDualPlural
Nominativeviśuddhamugdhā viśuddhamugdhe viśuddhamugdhāḥ
Vocativeviśuddhamugdhe viśuddhamugdhe viśuddhamugdhāḥ
Accusativeviśuddhamugdhām viśuddhamugdhe viśuddhamugdhāḥ
Instrumentalviśuddhamugdhayā viśuddhamugdhābhyām viśuddhamugdhābhiḥ
Dativeviśuddhamugdhāyai viśuddhamugdhābhyām viśuddhamugdhābhyaḥ
Ablativeviśuddhamugdhāyāḥ viśuddhamugdhābhyām viśuddhamugdhābhyaḥ
Genitiveviśuddhamugdhāyāḥ viśuddhamugdhayoḥ viśuddhamugdhānām
Locativeviśuddhamugdhāyām viśuddhamugdhayoḥ viśuddhamugdhāsu

Adverb -viśuddhamugdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria