सुबन्तावली ?विशुद्धमुग्ध

Roma

पुमान्एकद्विबहु
प्रथमाविशुद्धमुग्धः विशुद्धमुग्धौ विशुद्धमुग्धाः
सम्बोधनम्विशुद्धमुग्ध विशुद्धमुग्धौ विशुद्धमुग्धाः
द्वितीयाविशुद्धमुग्धम् विशुद्धमुग्धौ विशुद्धमुग्धान्
तृतीयाविशुद्धमुग्धेन विशुद्धमुग्धाभ्याम् विशुद्धमुग्धैः विशुद्धमुग्धेभिः
चतुर्थीविशुद्धमुग्धाय विशुद्धमुग्धाभ्याम् विशुद्धमुग्धेभ्यः
पञ्चमीविशुद्धमुग्धात् विशुद्धमुग्धाभ्याम् विशुद्धमुग्धेभ्यः
षष्ठीविशुद्धमुग्धस्य विशुद्धमुग्धयोः विशुद्धमुग्धानाम्
सप्तमीविशुद्धमुग्धे विशुद्धमुग्धयोः विशुद्धमुग्धेषु

समास विशुद्धमुग्ध

अव्यय ॰विशुद्धमुग्धम् ॰विशुद्धमुग्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria