Declension table of ?viśuddhamanas

Deva

MasculineSingularDualPlural
Nominativeviśuddhamanāḥ viśuddhamanasau viśuddhamanasaḥ
Vocativeviśuddhamanaḥ viśuddhamanasau viśuddhamanasaḥ
Accusativeviśuddhamanasam viśuddhamanasau viśuddhamanasaḥ
Instrumentalviśuddhamanasā viśuddhamanobhyām viśuddhamanobhiḥ
Dativeviśuddhamanase viśuddhamanobhyām viśuddhamanobhyaḥ
Ablativeviśuddhamanasaḥ viśuddhamanobhyām viśuddhamanobhyaḥ
Genitiveviśuddhamanasaḥ viśuddhamanasoḥ viśuddhamanasām
Locativeviśuddhamanasi viśuddhamanasoḥ viśuddhamanaḥsu

Compound viśuddhamanas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria