Declension table of ?viśuddhadhī

Deva

MasculineSingularDualPlural
Nominativeviśuddhadhīḥ viśuddhadhyā viśuddhadhyaḥ
Vocativeviśuddhadhīḥ viśuddhadhi viśuddhadhyā viśuddhadhyaḥ
Accusativeviśuddhadhyam viśuddhadhyā viśuddhadhyaḥ
Instrumentalviśuddhadhyā viśuddhadhībhyām viśuddhadhībhiḥ
Dativeviśuddhadhye viśuddhadhībhyām viśuddhadhībhyaḥ
Ablativeviśuddhadhyaḥ viśuddhadhībhyām viśuddhadhībhyaḥ
Genitiveviśuddhadhyaḥ viśuddhadhyoḥ viśuddhadhīnām
Locativeviśuddhadhyi viśuddhadhyām viśuddhadhyoḥ viśuddhadhīṣu

Compound viśuddhadhi - viśuddhadhī -

Adverb -viśuddhadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria