Declension table of ?viśuddhadhiṣaṇā

Deva

FeminineSingularDualPlural
Nominativeviśuddhadhiṣaṇā viśuddhadhiṣaṇe viśuddhadhiṣaṇāḥ
Vocativeviśuddhadhiṣaṇe viśuddhadhiṣaṇe viśuddhadhiṣaṇāḥ
Accusativeviśuddhadhiṣaṇām viśuddhadhiṣaṇe viśuddhadhiṣaṇāḥ
Instrumentalviśuddhadhiṣaṇayā viśuddhadhiṣaṇābhyām viśuddhadhiṣaṇābhiḥ
Dativeviśuddhadhiṣaṇāyai viśuddhadhiṣaṇābhyām viśuddhadhiṣaṇābhyaḥ
Ablativeviśuddhadhiṣaṇāyāḥ viśuddhadhiṣaṇābhyām viśuddhadhiṣaṇābhyaḥ
Genitiveviśuddhadhiṣaṇāyāḥ viśuddhadhiṣaṇayoḥ viśuddhadhiṣaṇānām
Locativeviśuddhadhiṣaṇāyām viśuddhadhiṣaṇayoḥ viśuddhadhiṣaṇāsu

Adverb -viśuddhadhiṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria