Declension table of ?viśuddhabhāvā

Deva

FeminineSingularDualPlural
Nominativeviśuddhabhāvā viśuddhabhāve viśuddhabhāvāḥ
Vocativeviśuddhabhāve viśuddhabhāve viśuddhabhāvāḥ
Accusativeviśuddhabhāvām viśuddhabhāve viśuddhabhāvāḥ
Instrumentalviśuddhabhāvayā viśuddhabhāvābhyām viśuddhabhāvābhiḥ
Dativeviśuddhabhāvāyai viśuddhabhāvābhyām viśuddhabhāvābhyaḥ
Ablativeviśuddhabhāvāyāḥ viśuddhabhāvābhyām viśuddhabhāvābhyaḥ
Genitiveviśuddhabhāvāyāḥ viśuddhabhāvayoḥ viśuddhabhāvānām
Locativeviśuddhabhāvāyām viśuddhabhāvayoḥ viśuddhabhāvāsu

Adverb -viśuddhabhāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria