Declension table of ?viśuddhā

Deva

FeminineSingularDualPlural
Nominativeviśuddhā viśuddhe viśuddhāḥ
Vocativeviśuddhe viśuddhe viśuddhāḥ
Accusativeviśuddhām viśuddhe viśuddhāḥ
Instrumentalviśuddhayā viśuddhābhyām viśuddhābhiḥ
Dativeviśuddhāyai viśuddhābhyām viśuddhābhyaḥ
Ablativeviśuddhāyāḥ viśuddhābhyām viśuddhābhyaḥ
Genitiveviśuddhāyāḥ viśuddhayoḥ viśuddhānām
Locativeviśuddhāyām viśuddhayoḥ viśuddhāsu

Adverb -viśuddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria