Declension table of ?viśuṣyantī

Deva

FeminineSingularDualPlural
Nominativeviśuṣyantī viśuṣyantyau viśuṣyantyaḥ
Vocativeviśuṣyanti viśuṣyantyau viśuṣyantyaḥ
Accusativeviśuṣyantīm viśuṣyantyau viśuṣyantīḥ
Instrumentalviśuṣyantyā viśuṣyantībhyām viśuṣyantībhiḥ
Dativeviśuṣyantyai viśuṣyantībhyām viśuṣyantībhyaḥ
Ablativeviśuṣyantyāḥ viśuṣyantībhyām viśuṣyantībhyaḥ
Genitiveviśuṣyantyāḥ viśuṣyantyoḥ viśuṣyantīnām
Locativeviśuṣyantyām viśuṣyantyoḥ viśuṣyantīṣu

Compound viśuṣyanti - viśuṣyantī -

Adverb -viśuṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria