Declension table of ?viśuṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeviśuṣyamāṇā viśuṣyamāṇe viśuṣyamāṇāḥ
Vocativeviśuṣyamāṇe viśuṣyamāṇe viśuṣyamāṇāḥ
Accusativeviśuṣyamāṇām viśuṣyamāṇe viśuṣyamāṇāḥ
Instrumentalviśuṣyamāṇayā viśuṣyamāṇābhyām viśuṣyamāṇābhiḥ
Dativeviśuṣyamāṇāyai viśuṣyamāṇābhyām viśuṣyamāṇābhyaḥ
Ablativeviśuṣyamāṇāyāḥ viśuṣyamāṇābhyām viśuṣyamāṇābhyaḥ
Genitiveviśuṣyamāṇāyāḥ viśuṣyamāṇayoḥ viśuṣyamāṇānām
Locativeviśuṣyamāṇāyām viśuṣyamāṇayoḥ viśuṣyamāṇāsu

Adverb -viśuṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria