Declension table of ?viśuṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeviśuṣyamāṇam viśuṣyamāṇe viśuṣyamāṇāni
Vocativeviśuṣyamāṇa viśuṣyamāṇe viśuṣyamāṇāni
Accusativeviśuṣyamāṇam viśuṣyamāṇe viśuṣyamāṇāni
Instrumentalviśuṣyamāṇena viśuṣyamāṇābhyām viśuṣyamāṇaiḥ
Dativeviśuṣyamāṇāya viśuṣyamāṇābhyām viśuṣyamāṇebhyaḥ
Ablativeviśuṣyamāṇāt viśuṣyamāṇābhyām viśuṣyamāṇebhyaḥ
Genitiveviśuṣyamāṇasya viśuṣyamāṇayoḥ viśuṣyamāṇānām
Locativeviśuṣyamāṇe viśuṣyamāṇayoḥ viśuṣyamāṇeṣu

Compound viśuṣyamāṇa -

Adverb -viśuṣyamāṇam -viśuṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria