Declension table of ?viśuṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeviśuṣyamāṇaḥ viśuṣyamāṇau viśuṣyamāṇāḥ
Vocativeviśuṣyamāṇa viśuṣyamāṇau viśuṣyamāṇāḥ
Accusativeviśuṣyamāṇam viśuṣyamāṇau viśuṣyamāṇān
Instrumentalviśuṣyamāṇena viśuṣyamāṇābhyām viśuṣyamāṇaiḥ viśuṣyamāṇebhiḥ
Dativeviśuṣyamāṇāya viśuṣyamāṇābhyām viśuṣyamāṇebhyaḥ
Ablativeviśuṣyamāṇāt viśuṣyamāṇābhyām viśuṣyamāṇebhyaḥ
Genitiveviśuṣyamāṇasya viśuṣyamāṇayoḥ viśuṣyamāṇānām
Locativeviśuṣyamāṇe viśuṣyamāṇayoḥ viśuṣyamāṇeṣu

Compound viśuṣyamāṇa -

Adverb -viśuṣyamāṇam -viśuṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria