Declension table of ?viśuṣṭavatī

Deva

FeminineSingularDualPlural
Nominativeviśuṣṭavatī viśuṣṭavatyau viśuṣṭavatyaḥ
Vocativeviśuṣṭavati viśuṣṭavatyau viśuṣṭavatyaḥ
Accusativeviśuṣṭavatīm viśuṣṭavatyau viśuṣṭavatīḥ
Instrumentalviśuṣṭavatyā viśuṣṭavatībhyām viśuṣṭavatībhiḥ
Dativeviśuṣṭavatyai viśuṣṭavatībhyām viśuṣṭavatībhyaḥ
Ablativeviśuṣṭavatyāḥ viśuṣṭavatībhyām viśuṣṭavatībhyaḥ
Genitiveviśuṣṭavatyāḥ viśuṣṭavatyoḥ viśuṣṭavatīnām
Locativeviśuṣṭavatyām viśuṣṭavatyoḥ viśuṣṭavatīṣu

Compound viśuṣṭavati - viśuṣṭavatī -

Adverb -viśuṣṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria