Declension table of ?viśuṣṭa

Deva

NeuterSingularDualPlural
Nominativeviśuṣṭam viśuṣṭe viśuṣṭāni
Vocativeviśuṣṭa viśuṣṭe viśuṣṭāni
Accusativeviśuṣṭam viśuṣṭe viśuṣṭāni
Instrumentalviśuṣṭena viśuṣṭābhyām viśuṣṭaiḥ
Dativeviśuṣṭāya viśuṣṭābhyām viśuṣṭebhyaḥ
Ablativeviśuṣṭāt viśuṣṭābhyām viśuṣṭebhyaḥ
Genitiveviśuṣṭasya viśuṣṭayoḥ viśuṣṭānām
Locativeviśuṣṭe viśuṣṭayoḥ viśuṣṭeṣu

Compound viśuṣṭa -

Adverb -viśuṣṭam -viśuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria