Declension table of ?viśrutavatī

Deva

FeminineSingularDualPlural
Nominativeviśrutavatī viśrutavatyau viśrutavatyaḥ
Vocativeviśrutavati viśrutavatyau viśrutavatyaḥ
Accusativeviśrutavatīm viśrutavatyau viśrutavatīḥ
Instrumentalviśrutavatyā viśrutavatībhyām viśrutavatībhiḥ
Dativeviśrutavatyai viśrutavatībhyām viśrutavatībhyaḥ
Ablativeviśrutavatyāḥ viśrutavatībhyām viśrutavatībhyaḥ
Genitiveviśrutavatyāḥ viśrutavatyoḥ viśrutavatīnām
Locativeviśrutavatyām viśrutavatyoḥ viśrutavatīṣu

Compound viśrutavati - viśrutavatī -

Adverb -viśrutavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria