Declension table of viśruta

Deva

NeuterSingularDualPlural
Nominativeviśrutam viśrute viśrutāni
Vocativeviśruta viśrute viśrutāni
Accusativeviśrutam viśrute viśrutāni
Instrumentalviśrutena viśrutābhyām viśrutaiḥ
Dativeviśrutāya viśrutābhyām viśrutebhyaḥ
Ablativeviśrutāt viśrutābhyām viśrutebhyaḥ
Genitiveviśrutasya viśrutayoḥ viśrutānām
Locativeviśrute viśrutayoḥ viśruteṣu

Compound viśruta -

Adverb -viśrutam -viśrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria