Declension table of ?viśrita

Deva

NeuterSingularDualPlural
Nominativeviśritam viśrite viśritāni
Vocativeviśrita viśrite viśritāni
Accusativeviśritam viśrite viśritāni
Instrumentalviśritena viśritābhyām viśritaiḥ
Dativeviśritāya viśritābhyām viśritebhyaḥ
Ablativeviśritāt viśritābhyām viśritebhyaḥ
Genitiveviśritasya viśritayoḥ viśritānām
Locativeviśrite viśritayoḥ viśriteṣu

Compound viśrita -

Adverb -viśritam -viśritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria