Declension table of ?viśrambhiṇī

Deva

FeminineSingularDualPlural
Nominativeviśrambhiṇī viśrambhiṇyau viśrambhiṇyaḥ
Vocativeviśrambhiṇi viśrambhiṇyau viśrambhiṇyaḥ
Accusativeviśrambhiṇīm viśrambhiṇyau viśrambhiṇīḥ
Instrumentalviśrambhiṇyā viśrambhiṇībhyām viśrambhiṇībhiḥ
Dativeviśrambhiṇyai viśrambhiṇībhyām viśrambhiṇībhyaḥ
Ablativeviśrambhiṇyāḥ viśrambhiṇībhyām viśrambhiṇībhyaḥ
Genitiveviśrambhiṇyāḥ viśrambhiṇyoḥ viśrambhiṇīnām
Locativeviśrambhiṇyām viśrambhiṇyoḥ viśrambhiṇīṣu

Compound viśrambhiṇi - viśrambhiṇī -

Adverb -viśrambhiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria