सुबन्तावली ?विश्रम्भसंसुप्ता

Roma

स्त्रीएकद्विबहु
प्रथमाविश्रम्भसंसुप्ता विश्रम्भसंसुप्ते विश्रम्भसंसुप्ताः
सम्बोधनम्विश्रम्भसंसुप्ते विश्रम्भसंसुप्ते विश्रम्भसंसुप्ताः
द्वितीयाविश्रम्भसंसुप्ताम् विश्रम्भसंसुप्ते विश्रम्भसंसुप्ताः
तृतीयाविश्रम्भसंसुप्तया विश्रम्भसंसुप्ताभ्याम् विश्रम्भसंसुप्ताभिः
चतुर्थीविश्रम्भसंसुप्तायै विश्रम्भसंसुप्ताभ्याम् विश्रम्भसंसुप्ताभ्यः
पञ्चमीविश्रम्भसंसुप्तायाः विश्रम्भसंसुप्ताभ्याम् विश्रम्भसंसुप्ताभ्यः
षष्ठीविश्रम्भसंसुप्तायाः विश्रम्भसंसुप्तयोः विश्रम्भसंसुप्तानाम्
सप्तमीविश्रम्भसंसुप्तायाम् विश्रम्भसंसुप्तयोः विश्रम्भसंसुप्तासु

अव्यय ॰विश्रम्भसंसुप्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria