सुबन्तावली ?विश्रम्भकथिथ

Roma

नपुंसकम्एकद्विबहु
प्रथमाविश्रम्भकथिथम् विश्रम्भकथिथे विश्रम्भकथिथानि
सम्बोधनम्विश्रम्भकथिथ विश्रम्भकथिथे विश्रम्भकथिथानि
द्वितीयाविश्रम्भकथिथम् विश्रम्भकथिथे विश्रम्भकथिथानि
तृतीयाविश्रम्भकथिथेन विश्रम्भकथिथाभ्याम् विश्रम्भकथिथैः
चतुर्थीविश्रम्भकथिथाय विश्रम्भकथिथाभ्याम् विश्रम्भकथिथेभ्यः
पञ्चमीविश्रम्भकथिथात् विश्रम्भकथिथाभ्याम् विश्रम्भकथिथेभ्यः
षष्ठीविश्रम्भकथिथस्य विश्रम्भकथिथयोः विश्रम्भकथिथानाम्
सप्तमीविश्रम्भकथिथे विश्रम्भकथिथयोः विश्रम्भकथिथेषु

समास विश्रम्भकथिथ

अव्यय ॰विश्रम्भकथिथम् ॰विश्रम्भकथिथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria