Declension table of ?viśrabdhasupta

Deva

NeuterSingularDualPlural
Nominativeviśrabdhasuptam viśrabdhasupte viśrabdhasuptāni
Vocativeviśrabdhasupta viśrabdhasupte viśrabdhasuptāni
Accusativeviśrabdhasuptam viśrabdhasupte viśrabdhasuptāni
Instrumentalviśrabdhasuptena viśrabdhasuptābhyām viśrabdhasuptaiḥ
Dativeviśrabdhasuptāya viśrabdhasuptābhyām viśrabdhasuptebhyaḥ
Ablativeviśrabdhasuptāt viśrabdhasuptābhyām viśrabdhasuptebhyaḥ
Genitiveviśrabdhasuptasya viśrabdhasuptayoḥ viśrabdhasuptānām
Locativeviśrabdhasupte viśrabdhasuptayoḥ viśrabdhasupteṣu

Compound viśrabdhasupta -

Adverb -viśrabdhasuptam -viśrabdhasuptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria