Declension table of ?viśrabdhasupta

Deva

MasculineSingularDualPlural
Nominativeviśrabdhasuptaḥ viśrabdhasuptau viśrabdhasuptāḥ
Vocativeviśrabdhasupta viśrabdhasuptau viśrabdhasuptāḥ
Accusativeviśrabdhasuptam viśrabdhasuptau viśrabdhasuptān
Instrumentalviśrabdhasuptena viśrabdhasuptābhyām viśrabdhasuptaiḥ viśrabdhasuptebhiḥ
Dativeviśrabdhasuptāya viśrabdhasuptābhyām viśrabdhasuptebhyaḥ
Ablativeviśrabdhasuptāt viśrabdhasuptābhyām viśrabdhasuptebhyaḥ
Genitiveviśrabdhasuptasya viśrabdhasuptayoḥ viśrabdhasuptānām
Locativeviśrabdhasupte viśrabdhasuptayoḥ viśrabdhasupteṣu

Compound viśrabdhasupta -

Adverb -viśrabdhasuptam -viśrabdhasuptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria