सुबन्तावली ?विश्रब्धप्रलापिनी

Roma

स्त्रीएकद्विबहु
प्रथमाविश्रब्धप्रलापिनी विश्रब्धप्रलापिन्यौ विश्रब्धप्रलापिन्यः
सम्बोधनम्विश्रब्धप्रलापिनि विश्रब्धप्रलापिन्यौ विश्रब्धप्रलापिन्यः
द्वितीयाविश्रब्धप्रलापिनीम् विश्रब्धप्रलापिन्यौ विश्रब्धप्रलापिनीः
तृतीयाविश्रब्धप्रलापिन्या विश्रब्धप्रलापिनीभ्याम् विश्रब्धप्रलापिनीभिः
चतुर्थीविश्रब्धप्रलापिन्यै विश्रब्धप्रलापिनीभ्याम् विश्रब्धप्रलापिनीभ्यः
पञ्चमीविश्रब्धप्रलापिन्याः विश्रब्धप्रलापिनीभ्याम् विश्रब्धप्रलापिनीभ्यः
षष्ठीविश्रब्धप्रलापिन्याः विश्रब्धप्रलापिन्योः विश्रब्धप्रलापिनीनाम्
सप्तमीविश्रब्धप्रलापिन्याम् विश्रब्धप्रलापिन्योः विश्रब्धप्रलापिनीषु

समास विश्रब्धप्रलापिनि विश्रब्धप्रलापिनी

अव्यय ॰विश्रब्धप्रलापिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria