Declension table of ?viśrabdhapralāpin

Deva

NeuterSingularDualPlural
Nominativeviśrabdhapralāpi viśrabdhapralāpinī viśrabdhapralāpīni
Vocativeviśrabdhapralāpin viśrabdhapralāpi viśrabdhapralāpinī viśrabdhapralāpīni
Accusativeviśrabdhapralāpi viśrabdhapralāpinī viśrabdhapralāpīni
Instrumentalviśrabdhapralāpinā viśrabdhapralāpibhyām viśrabdhapralāpibhiḥ
Dativeviśrabdhapralāpine viśrabdhapralāpibhyām viśrabdhapralāpibhyaḥ
Ablativeviśrabdhapralāpinaḥ viśrabdhapralāpibhyām viśrabdhapralāpibhyaḥ
Genitiveviśrabdhapralāpinaḥ viśrabdhapralāpinoḥ viśrabdhapralāpinām
Locativeviśrabdhapralāpini viśrabdhapralāpinoḥ viśrabdhapralāpiṣu

Compound viśrabdhapralāpi -

Adverb -viśrabdhapralāpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria