सुबन्तावली विश्रब्धप्रलापिन्Roma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | विश्रब्धप्रलापी | विश्रब्धप्रलापिनौ | विश्रब्धप्रलापिनः |
सम्बोधनम् | विश्रब्धप्रलापिन् | विश्रब्धप्रलापिनौ | विश्रब्धप्रलापिनः |
द्वितीया | विश्रब्धप्रलापिनम् | विश्रब्धप्रलापिनौ | विश्रब्धप्रलापिनः |
तृतीया | विश्रब्धप्रलापिना | विश्रब्धप्रलापिभ्याम् | विश्रब्धप्रलापिभिः |
चतुर्थी | विश्रब्धप्रलापिने | विश्रब्धप्रलापिभ्याम् | विश्रब्धप्रलापिभ्यः |
पञ्चमी | विश्रब्धप्रलापिनः | विश्रब्धप्रलापिभ्याम् | विश्रब्धप्रलापिभ्यः |
षष्ठी | विश्रब्धप्रलापिनः | विश्रब्धप्रलापिनोः | विश्रब्धप्रलापिनाम् |
सप्तमी | विश्रब्धप्रलापिनि | विश्रब्धप्रलापिनोः | विश्रब्धप्रलापिषु |